||Sundarakanda Slokas ||

|| Om tat sat ||

Stotra text in Devanagari, Kannada, Gujarati, English , Telugu

श्री राम पंच रत्न स्तोत्रं
कंजातपत्रायत लोचनाय कर्णावतंसोज्ज्वल कुंडलाय
कारुण्यपात्राय सुवंशजाय नमोस्तु रामायसलक्ष्मणाय ॥ 1 ॥
विद्युन्निभांभोद सुविग्रहाय विद्याधरैस्संस्तुत सद्गुणाय
वीरावतारय विरोधिहर्त्रे नमोस्तु रामायसलक्ष्मणाय ॥ 2 ॥
संसक्त दिव्यायुध कार्मुकाय समुद्र गर्वापहरायुधाय
सुग्रीवमित्राय सुरारिहंत्रे नमोस्तु रामायसलक्ष्मणाय ॥ 3 ॥
पीतांबरालंकृत मध्यकाय पितामहेंद्रामर वंदिताय
पित्रे स्वभक्तस्य जनस्य मात्रे नमोस्तु रामायसलक्ष्मणाय ॥ 4 ॥
नमो नमस्ते खिल पूजिताय नमो नमस्तेंदुनिभाननाय
नमो नमस्ते रघुवंशजाय नमोस्तु रामायसलक्ष्मणाय ॥ 5 ॥
इमानि पंचरत्नानि त्रिसंध्यं यः पठेन्नरः
सर्वपाप विनिर्मुक्तः स याति परमां गतिम् ॥6||
||इति श्रीशंकराचार्य विरचित श्रीरामपंचरत्नं संपूर्णं॥

|| Om tat sat ||